Declension table of ?śītarasa

Deva

MasculineSingularDualPlural
Nominativeśītarasaḥ śītarasau śītarasāḥ
Vocativeśītarasa śītarasau śītarasāḥ
Accusativeśītarasam śītarasau śītarasān
Instrumentalśītarasena śītarasābhyām śītarasaiḥ śītarasebhiḥ
Dativeśītarasāya śītarasābhyām śītarasebhyaḥ
Ablativeśītarasāt śītarasābhyām śītarasebhyaḥ
Genitiveśītarasasya śītarasayoḥ śītarasānām
Locativeśītarase śītarasayoḥ śītaraseṣu

Compound śītarasa -

Adverb -śītarasam -śītarasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria