Declension table of ?śītapuṣpa

Deva

MasculineSingularDualPlural
Nominativeśītapuṣpaḥ śītapuṣpau śītapuṣpāḥ
Vocativeśītapuṣpa śītapuṣpau śītapuṣpāḥ
Accusativeśītapuṣpam śītapuṣpau śītapuṣpān
Instrumentalśītapuṣpeṇa śītapuṣpābhyām śītapuṣpaiḥ śītapuṣpebhiḥ
Dativeśītapuṣpāya śītapuṣpābhyām śītapuṣpebhyaḥ
Ablativeśītapuṣpāt śītapuṣpābhyām śītapuṣpebhyaḥ
Genitiveśītapuṣpasya śītapuṣpayoḥ śītapuṣpāṇām
Locativeśītapuṣpe śītapuṣpayoḥ śītapuṣpeṣu

Compound śītapuṣpa -

Adverb -śītapuṣpam -śītapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria