Declension table of śītapitta

Deva

NeuterSingularDualPlural
Nominativeśītapittam śītapitte śītapittāni
Vocativeśītapitta śītapitte śītapittāni
Accusativeśītapittam śītapitte śītapittāni
Instrumentalśītapittena śītapittābhyām śītapittaiḥ
Dativeśītapittāya śītapittābhyām śītapittebhyaḥ
Ablativeśītapittāt śītapittābhyām śītapittebhyaḥ
Genitiveśītapittasya śītapittayoḥ śītapittānām
Locativeśītapitte śītapittayoḥ śītapitteṣu

Compound śītapitta -

Adverb -śītapittam -śītapittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria