Declension table of ?śītaphala

Deva

MasculineSingularDualPlural
Nominativeśītaphalaḥ śītaphalau śītaphalāḥ
Vocativeśītaphala śītaphalau śītaphalāḥ
Accusativeśītaphalam śītaphalau śītaphalān
Instrumentalśītaphalena śītaphalābhyām śītaphalaiḥ śītaphalebhiḥ
Dativeśītaphalāya śītaphalābhyām śītaphalebhyaḥ
Ablativeśītaphalāt śītaphalābhyām śītaphalebhyaḥ
Genitiveśītaphalasya śītaphalayoḥ śītaphalānām
Locativeśītaphale śītaphalayoḥ śītaphaleṣu

Compound śītaphala -

Adverb -śītaphalam -śītaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria