Declension table of ?śītamūlaka

Deva

NeuterSingularDualPlural
Nominativeśītamūlakam śītamūlake śītamūlakāni
Vocativeśītamūlaka śītamūlake śītamūlakāni
Accusativeśītamūlakam śītamūlake śītamūlakāni
Instrumentalśītamūlakena śītamūlakābhyām śītamūlakaiḥ
Dativeśītamūlakāya śītamūlakābhyām śītamūlakebhyaḥ
Ablativeśītamūlakāt śītamūlakābhyām śītamūlakebhyaḥ
Genitiveśītamūlakasya śītamūlakayoḥ śītamūlakānām
Locativeśītamūlake śītamūlakayoḥ śītamūlakeṣu

Compound śītamūlaka -

Adverb -śītamūlakam -śītamūlakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria