Declension table of ?śītamūlaka

Deva

MasculineSingularDualPlural
Nominativeśītamūlakaḥ śītamūlakau śītamūlakāḥ
Vocativeśītamūlaka śītamūlakau śītamūlakāḥ
Accusativeśītamūlakam śītamūlakau śītamūlakān
Instrumentalśītamūlakena śītamūlakābhyām śītamūlakaiḥ śītamūlakebhiḥ
Dativeśītamūlakāya śītamūlakābhyām śītamūlakebhyaḥ
Ablativeśītamūlakāt śītamūlakābhyām śītamūlakebhyaḥ
Genitiveśītamūlakasya śītamūlakayoḥ śītamūlakānām
Locativeśītamūlake śītamūlakayoḥ śītamūlakeṣu

Compound śītamūlaka -

Adverb -śītamūlakam -śītamūlakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria