Declension table of ?śītamayūkha

Deva

MasculineSingularDualPlural
Nominativeśītamayūkhaḥ śītamayūkhau śītamayūkhāḥ
Vocativeśītamayūkha śītamayūkhau śītamayūkhāḥ
Accusativeśītamayūkham śītamayūkhau śītamayūkhān
Instrumentalśītamayūkhena śītamayūkhābhyām śītamayūkhaiḥ śītamayūkhebhiḥ
Dativeśītamayūkhāya śītamayūkhābhyām śītamayūkhebhyaḥ
Ablativeśītamayūkhāt śītamayūkhābhyām śītamayūkhebhyaḥ
Genitiveśītamayūkhasya śītamayūkhayoḥ śītamayūkhānām
Locativeśītamayūkhe śītamayūkhayoḥ śītamayūkheṣu

Compound śītamayūkha -

Adverb -śītamayūkham -śītamayūkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria