Declension table of ?śītamaya

Deva

NeuterSingularDualPlural
Nominativeśītamayam śītamaye śītamayāni
Vocativeśītamaya śītamaye śītamayāni
Accusativeśītamayam śītamaye śītamayāni
Instrumentalśītamayena śītamayābhyām śītamayaiḥ
Dativeśītamayāya śītamayābhyām śītamayebhyaḥ
Ablativeśītamayāt śītamayābhyām śītamayebhyaḥ
Genitiveśītamayasya śītamayayoḥ śītamayānām
Locativeśītamaye śītamayayoḥ śītamayeṣu

Compound śītamaya -

Adverb -śītamayam -śītamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria