Declension table of ?śītalatā

Deva

FeminineSingularDualPlural
Nominativeśītalatā śītalate śītalatāḥ
Vocativeśītalate śītalate śītalatāḥ
Accusativeśītalatām śītalate śītalatāḥ
Instrumentalśītalatayā śītalatābhyām śītalatābhiḥ
Dativeśītalatāyai śītalatābhyām śītalatābhyaḥ
Ablativeśītalatāyāḥ śītalatābhyām śītalatābhyaḥ
Genitiveśītalatāyāḥ śītalatayoḥ śītalatānām
Locativeśītalatāyām śītalatayoḥ śītalatāsu

Adverb -śītalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria