Declension table of ?śītaladīkṣita

Deva

MasculineSingularDualPlural
Nominativeśītaladīkṣitaḥ śītaladīkṣitau śītaladīkṣitāḥ
Vocativeśītaladīkṣita śītaladīkṣitau śītaladīkṣitāḥ
Accusativeśītaladīkṣitam śītaladīkṣitau śītaladīkṣitān
Instrumentalśītaladīkṣitena śītaladīkṣitābhyām śītaladīkṣitaiḥ śītaladīkṣitebhiḥ
Dativeśītaladīkṣitāya śītaladīkṣitābhyām śītaladīkṣitebhyaḥ
Ablativeśītaladīkṣitāt śītaladīkṣitābhyām śītaladīkṣitebhyaḥ
Genitiveśītaladīkṣitasya śītaladīkṣitayoḥ śītaladīkṣitānām
Locativeśītaladīkṣite śītaladīkṣitayoḥ śītaladīkṣiteṣu

Compound śītaladīkṣita -

Adverb -śītaladīkṣitam -śītaladīkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria