Declension table of ?śītalacchada

Deva

NeuterSingularDualPlural
Nominativeśītalacchadam śītalacchade śītalacchadāni
Vocativeśītalacchada śītalacchade śītalacchadāni
Accusativeśītalacchadam śītalacchade śītalacchadāni
Instrumentalśītalacchadena śītalacchadābhyām śītalacchadaiḥ
Dativeśītalacchadāya śītalacchadābhyām śītalacchadebhyaḥ
Ablativeśītalacchadāt śītalacchadābhyām śītalacchadebhyaḥ
Genitiveśītalacchadasya śītalacchadayoḥ śītalacchadānām
Locativeśītalacchade śītalacchadayoḥ śītalacchadeṣu

Compound śītalacchada -

Adverb -śītalacchadam -śītalacchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria