Declension table of śītalāsaptamī

Deva

FeminineSingularDualPlural
Nominativeśītalāsaptamī śītalāsaptamyau śītalāsaptamyaḥ
Vocativeśītalāsaptami śītalāsaptamyau śītalāsaptamyaḥ
Accusativeśītalāsaptamīm śītalāsaptamyau śītalāsaptamīḥ
Instrumentalśītalāsaptamyā śītalāsaptamībhyām śītalāsaptamībhiḥ
Dativeśītalāsaptamyai śītalāsaptamībhyām śītalāsaptamībhyaḥ
Ablativeśītalāsaptamyāḥ śītalāsaptamībhyām śītalāsaptamībhyaḥ
Genitiveśītalāsaptamyāḥ śītalāsaptamyoḥ śītalāsaptamīnām
Locativeśītalāsaptamyām śītalāsaptamyoḥ śītalāsaptamīṣu

Compound śītalāsaptami - śītalāsaptamī -

Adverb -śītalāsaptami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria