Declension table of ?śītalāprakaraṇa

Deva

NeuterSingularDualPlural
Nominativeśītalāprakaraṇam śītalāprakaraṇe śītalāprakaraṇāni
Vocativeśītalāprakaraṇa śītalāprakaraṇe śītalāprakaraṇāni
Accusativeśītalāprakaraṇam śītalāprakaraṇe śītalāprakaraṇāni
Instrumentalśītalāprakaraṇena śītalāprakaraṇābhyām śītalāprakaraṇaiḥ
Dativeśītalāprakaraṇāya śītalāprakaraṇābhyām śītalāprakaraṇebhyaḥ
Ablativeśītalāprakaraṇāt śītalāprakaraṇābhyām śītalāprakaraṇebhyaḥ
Genitiveśītalāprakaraṇasya śītalāprakaraṇayoḥ śītalāprakaraṇānām
Locativeśītalāprakaraṇe śītalāprakaraṇayoḥ śītalāprakaraṇeṣu

Compound śītalāprakaraṇa -

Adverb -śītalāprakaraṇam -śītalāprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria