Declension table of ?śītakṛcchraka

Deva

NeuterSingularDualPlural
Nominativeśītakṛcchrakam śītakṛcchrake śītakṛcchrakāṇi
Vocativeśītakṛcchraka śītakṛcchrake śītakṛcchrakāṇi
Accusativeśītakṛcchrakam śītakṛcchrake śītakṛcchrakāṇi
Instrumentalśītakṛcchrakeṇa śītakṛcchrakābhyām śītakṛcchrakaiḥ
Dativeśītakṛcchrakāya śītakṛcchrakābhyām śītakṛcchrakebhyaḥ
Ablativeśītakṛcchrakāt śītakṛcchrakābhyām śītakṛcchrakebhyaḥ
Genitiveśītakṛcchrakasya śītakṛcchrakayoḥ śītakṛcchrakāṇām
Locativeśītakṛcchrake śītakṛcchrakayoḥ śītakṛcchrakeṣu

Compound śītakṛcchraka -

Adverb -śītakṛcchrakam -śītakṛcchrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria