Declension table of ?śītagutanaya

Deva

MasculineSingularDualPlural
Nominativeśītagutanayaḥ śītagutanayau śītagutanayāḥ
Vocativeśītagutanaya śītagutanayau śītagutanayāḥ
Accusativeśītagutanayam śītagutanayau śītagutanayān
Instrumentalśītagutanayena śītagutanayābhyām śītagutanayaiḥ śītagutanayebhiḥ
Dativeśītagutanayāya śītagutanayābhyām śītagutanayebhyaḥ
Ablativeśītagutanayāt śītagutanayābhyām śītagutanayebhyaḥ
Genitiveśītagutanayasya śītagutanayayoḥ śītagutanayānām
Locativeśītagutanaye śītagutanayayoḥ śītagutanayeṣu

Compound śītagutanaya -

Adverb -śītagutanayam -śītagutanayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria