Declension table of ?śītabhīta

Deva

NeuterSingularDualPlural
Nominativeśītabhītam śītabhīte śītabhītāni
Vocativeśītabhīta śītabhīte śītabhītāni
Accusativeśītabhītam śītabhīte śītabhītāni
Instrumentalśītabhītena śītabhītābhyām śītabhītaiḥ
Dativeśītabhītāya śītabhītābhyām śītabhītebhyaḥ
Ablativeśītabhītāt śītabhītābhyām śītabhītebhyaḥ
Genitiveśītabhītasya śītabhītayoḥ śītabhītānām
Locativeśītabhīte śītabhītayoḥ śītabhīteṣu

Compound śītabhīta -

Adverb -śītabhītam -śītabhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria