Declension table of ?śītabhīta

Deva

MasculineSingularDualPlural
Nominativeśītabhītaḥ śītabhītau śītabhītāḥ
Vocativeśītabhīta śītabhītau śītabhītāḥ
Accusativeśītabhītam śītabhītau śītabhītān
Instrumentalśītabhītena śītabhītābhyām śītabhītaiḥ śītabhītebhiḥ
Dativeśītabhītāya śītabhītābhyām śītabhītebhyaḥ
Ablativeśītabhītāt śītabhītābhyām śītabhītebhyaḥ
Genitiveśītabhītasya śītabhītayoḥ śītabhītānām
Locativeśītabhīte śītabhītayoḥ śītabhīteṣu

Compound śītabhīta -

Adverb -śītabhītam -śītabhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria