Declension table of ?śītabhīruka

Deva

NeuterSingularDualPlural
Nominativeśītabhīrukam śītabhīruke śītabhīrukāṇi
Vocativeśītabhīruka śītabhīruke śītabhīrukāṇi
Accusativeśītabhīrukam śītabhīruke śītabhīrukāṇi
Instrumentalśītabhīrukeṇa śītabhīrukābhyām śītabhīrukaiḥ
Dativeśītabhīrukāya śītabhīrukābhyām śītabhīrukebhyaḥ
Ablativeśītabhīrukāt śītabhīrukābhyām śītabhīrukebhyaḥ
Genitiveśītabhīrukasya śītabhīrukayoḥ śītabhīrukāṇām
Locativeśītabhīruke śītabhīrukayoḥ śītabhīrukeṣu

Compound śītabhīruka -

Adverb -śītabhīrukam -śītabhīrukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria