Declension table of ?śītabhānavīya

Deva

NeuterSingularDualPlural
Nominativeśītabhānavīyam śītabhānavīye śītabhānavīyāni
Vocativeśītabhānavīya śītabhānavīye śītabhānavīyāni
Accusativeśītabhānavīyam śītabhānavīye śītabhānavīyāni
Instrumentalśītabhānavīyena śītabhānavīyābhyām śītabhānavīyaiḥ
Dativeśītabhānavīyāya śītabhānavīyābhyām śītabhānavīyebhyaḥ
Ablativeśītabhānavīyāt śītabhānavīyābhyām śītabhānavīyebhyaḥ
Genitiveśītabhānavīyasya śītabhānavīyayoḥ śītabhānavīyānām
Locativeśītabhānavīye śītabhānavīyayoḥ śītabhānavīyeṣu

Compound śītabhānavīya -

Adverb -śītabhānavīyam -śītabhānavīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria