Declension table of ?śītānta

Deva

MasculineSingularDualPlural
Nominativeśītāntaḥ śītāntau śītāntāḥ
Vocativeśītānta śītāntau śītāntāḥ
Accusativeśītāntam śītāntau śītāntān
Instrumentalśītāntena śītāntābhyām śītāntaiḥ śītāntebhiḥ
Dativeśītāntāya śītāntābhyām śītāntebhyaḥ
Ablativeśītāntāt śītāntābhyām śītāntebhyaḥ
Genitiveśītāntasya śītāntayoḥ śītāntānām
Locativeśītānte śītāntayoḥ śītānteṣu

Compound śītānta -

Adverb -śītāntam -śītāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria