Declension table of ?śītāṅgī

Deva

FeminineSingularDualPlural
Nominativeśītāṅgī śītāṅgyau śītāṅgyaḥ
Vocativeśītāṅgi śītāṅgyau śītāṅgyaḥ
Accusativeśītāṅgīm śītāṅgyau śītāṅgīḥ
Instrumentalśītāṅgyā śītāṅgībhyām śītāṅgībhiḥ
Dativeśītāṅgyai śītāṅgībhyām śītāṅgībhyaḥ
Ablativeśītāṅgyāḥ śītāṅgībhyām śītāṅgībhyaḥ
Genitiveśītāṅgyāḥ śītāṅgyoḥ śītāṅgīnām
Locativeśītāṅgyām śītāṅgyoḥ śītāṅgīṣu

Compound śītāṅgi - śītāṅgī -

Adverb -śītāṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria