Declension table of ?śītādhivāsa

Deva

MasculineSingularDualPlural
Nominativeśītādhivāsaḥ śītādhivāsau śītādhivāsāḥ
Vocativeśītādhivāsa śītādhivāsau śītādhivāsāḥ
Accusativeśītādhivāsam śītādhivāsau śītādhivāsān
Instrumentalśītādhivāsena śītādhivāsābhyām śītādhivāsaiḥ śītādhivāsebhiḥ
Dativeśītādhivāsāya śītādhivāsābhyām śītādhivāsebhyaḥ
Ablativeśītādhivāsāt śītādhivāsābhyām śītādhivāsebhyaḥ
Genitiveśītādhivāsasya śītādhivāsayoḥ śītādhivāsānām
Locativeśītādhivāse śītādhivāsayoḥ śītādhivāseṣu

Compound śītādhivāsa -

Adverb -śītādhivāsam -śītādhivāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria