Declension table of ?śītāṃśutva

Deva

NeuterSingularDualPlural
Nominativeśītāṃśutvam śītāṃśutve śītāṃśutvāni
Vocativeśītāṃśutva śītāṃśutve śītāṃśutvāni
Accusativeśītāṃśutvam śītāṃśutve śītāṃśutvāni
Instrumentalśītāṃśutvena śītāṃśutvābhyām śītāṃśutvaiḥ
Dativeśītāṃśutvāya śītāṃśutvābhyām śītāṃśutvebhyaḥ
Ablativeśītāṃśutvāt śītāṃśutvābhyām śītāṃśutvebhyaḥ
Genitiveśītāṃśutvasya śītāṃśutvayoḥ śītāṃśutvānām
Locativeśītāṃśutve śītāṃśutvayoḥ śītāṃśutveṣu

Compound śītāṃśutva -

Adverb -śītāṃśutvam -śītāṃśutvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria