Declension table of ?śītāṃśutā

Deva

FeminineSingularDualPlural
Nominativeśītāṃśutā śītāṃśute śītāṃśutāḥ
Vocativeśītāṃśute śītāṃśute śītāṃśutāḥ
Accusativeśītāṃśutām śītāṃśute śītāṃśutāḥ
Instrumentalśītāṃśutayā śītāṃśutābhyām śītāṃśutābhiḥ
Dativeśītāṃśutāyai śītāṃśutābhyām śītāṃśutābhyaḥ
Ablativeśītāṃśutāyāḥ śītāṃśutābhyām śītāṃśutābhyaḥ
Genitiveśītāṃśutāyāḥ śītāṃśutayoḥ śītāṃśutānām
Locativeśītāṃśutāyām śītāṃśutayoḥ śītāṃśutāsu

Adverb -śītāṃśutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria