Declension table of ?śītāṃśubhāj

Deva

NeuterSingularDualPlural
Nominativeśītāṃśubhāk śītāṃśubhājī śītāṃśubhāñji
Vocativeśītāṃśubhāk śītāṃśubhājī śītāṃśubhāñji
Accusativeśītāṃśubhāk śītāṃśubhājī śītāṃśubhāñji
Instrumentalśītāṃśubhājā śītāṃśubhāgbhyām śītāṃśubhāgbhiḥ
Dativeśītāṃśubhāje śītāṃśubhāgbhyām śītāṃśubhāgbhyaḥ
Ablativeśītāṃśubhājaḥ śītāṃśubhāgbhyām śītāṃśubhāgbhyaḥ
Genitiveśītāṃśubhājaḥ śītāṃśubhājoḥ śītāṃśubhājām
Locativeśītāṃśubhāji śītāṃśubhājoḥ śītāṃśubhākṣu

Compound śītāṃśubhāk -

Adverb -śītāṃśubhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria