Declension table of ?śīraśociṣā

Deva

FeminineSingularDualPlural
Nominativeśīraśociṣā śīraśociṣe śīraśociṣāḥ
Vocativeśīraśociṣe śīraśociṣe śīraśociṣāḥ
Accusativeśīraśociṣām śīraśociṣe śīraśociṣāḥ
Instrumentalśīraśociṣayā śīraśociṣābhyām śīraśociṣābhiḥ
Dativeśīraśociṣāyai śīraśociṣābhyām śīraśociṣābhyaḥ
Ablativeśīraśociṣāyāḥ śīraśociṣābhyām śīraśociṣābhyaḥ
Genitiveśīraśociṣāyāḥ śīraśociṣayoḥ śīraśociṣāṇām
Locativeśīraśociṣāyām śīraśociṣayoḥ śīraśociṣāsu

Adverb -śīraśociṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria