Declension table of ?śīrṣodayā

Deva

FeminineSingularDualPlural
Nominativeśīrṣodayā śīrṣodaye śīrṣodayāḥ
Vocativeśīrṣodaye śīrṣodaye śīrṣodayāḥ
Accusativeśīrṣodayām śīrṣodaye śīrṣodayāḥ
Instrumentalśīrṣodayayā śīrṣodayābhyām śīrṣodayābhiḥ
Dativeśīrṣodayāyai śīrṣodayābhyām śīrṣodayābhyaḥ
Ablativeśīrṣodayāyāḥ śīrṣodayābhyām śīrṣodayābhyaḥ
Genitiveśīrṣodayāyāḥ śīrṣodayayoḥ śīrṣodayānām
Locativeśīrṣodayāyām śīrṣodayayoḥ śīrṣodayāsu

Adverb -śīrṣodayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria