Declension table of ?śīrṣodaya

Deva

NeuterSingularDualPlural
Nominativeśīrṣodayam śīrṣodaye śīrṣodayāni
Vocativeśīrṣodaya śīrṣodaye śīrṣodayāni
Accusativeśīrṣodayam śīrṣodaye śīrṣodayāni
Instrumentalśīrṣodayena śīrṣodayābhyām śīrṣodayaiḥ
Dativeśīrṣodayāya śīrṣodayābhyām śīrṣodayebhyaḥ
Ablativeśīrṣodayāt śīrṣodayābhyām śīrṣodayebhyaḥ
Genitiveśīrṣodayasya śīrṣodayayoḥ śīrṣodayānām
Locativeśīrṣodaye śīrṣodayayoḥ śīrṣodayeṣu

Compound śīrṣodaya -

Adverb -śīrṣodayam -śīrṣodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria