Declension table of ?śīrṣebhārikā

Deva

FeminineSingularDualPlural
Nominativeśīrṣebhārikā śīrṣebhārike śīrṣebhārikāḥ
Vocativeśīrṣebhārike śīrṣebhārike śīrṣebhārikāḥ
Accusativeśīrṣebhārikām śīrṣebhārike śīrṣebhārikāḥ
Instrumentalśīrṣebhārikayā śīrṣebhārikābhyām śīrṣebhārikābhiḥ
Dativeśīrṣebhārikāyai śīrṣebhārikābhyām śīrṣebhārikābhyaḥ
Ablativeśīrṣebhārikāyāḥ śīrṣebhārikābhyām śīrṣebhārikābhyaḥ
Genitiveśīrṣebhārikāyāḥ śīrṣebhārikayoḥ śīrṣebhārikāṇām
Locativeśīrṣebhārikāyām śīrṣebhārikayoḥ śīrṣebhārikāsu

Adverb -śīrṣebhārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria