Declension table of ?śīrṣaya

Deva

NeuterSingularDualPlural
Nominativeśīrṣayam śīrṣaye śīrṣayāṇi
Vocativeśīrṣaya śīrṣaye śīrṣayāṇi
Accusativeśīrṣayam śīrṣaye śīrṣayāṇi
Instrumentalśīrṣayeṇa śīrṣayābhyām śīrṣayaiḥ
Dativeśīrṣayāya śīrṣayābhyām śīrṣayebhyaḥ
Ablativeśīrṣayāt śīrṣayābhyām śīrṣayebhyaḥ
Genitiveśīrṣayasya śīrṣayayoḥ śīrṣayāṇām
Locativeśīrṣaye śīrṣayayoḥ śīrṣayeṣu

Compound śīrṣaya -

Adverb -śīrṣayam -śīrṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria