Declension table of ?śīrṣavyathā

Deva

FeminineSingularDualPlural
Nominativeśīrṣavyathā śīrṣavyathe śīrṣavyathāḥ
Vocativeśīrṣavyathe śīrṣavyathe śīrṣavyathāḥ
Accusativeśīrṣavyathām śīrṣavyathe śīrṣavyathāḥ
Instrumentalśīrṣavyathayā śīrṣavyathābhyām śīrṣavyathābhiḥ
Dativeśīrṣavyathāyai śīrṣavyathābhyām śīrṣavyathābhyaḥ
Ablativeśīrṣavyathāyāḥ śīrṣavyathābhyām śīrṣavyathābhyaḥ
Genitiveśīrṣavyathāyāḥ śīrṣavyathayoḥ śīrṣavyathānām
Locativeśīrṣavyathāyām śīrṣavyathayoḥ śīrṣavyathāsu

Adverb -śīrṣavyatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria