Declension table of ?śīrṣavirecana

Deva

NeuterSingularDualPlural
Nominativeśīrṣavirecanam śīrṣavirecane śīrṣavirecanāni
Vocativeśīrṣavirecana śīrṣavirecane śīrṣavirecanāni
Accusativeśīrṣavirecanam śīrṣavirecane śīrṣavirecanāni
Instrumentalśīrṣavirecanena śīrṣavirecanābhyām śīrṣavirecanaiḥ
Dativeśīrṣavirecanāya śīrṣavirecanābhyām śīrṣavirecanebhyaḥ
Ablativeśīrṣavirecanāt śīrṣavirecanābhyām śīrṣavirecanebhyaḥ
Genitiveśīrṣavirecanasya śīrṣavirecanayoḥ śīrṣavirecanānām
Locativeśīrṣavirecane śīrṣavirecanayoḥ śīrṣavirecaneṣu

Compound śīrṣavirecana -

Adverb -śīrṣavirecanam -śīrṣavirecanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria