Declension table of ?śīrṣavedanā

Deva

FeminineSingularDualPlural
Nominativeśīrṣavedanā śīrṣavedane śīrṣavedanāḥ
Vocativeśīrṣavedane śīrṣavedane śīrṣavedanāḥ
Accusativeśīrṣavedanām śīrṣavedane śīrṣavedanāḥ
Instrumentalśīrṣavedanayā śīrṣavedanābhyām śīrṣavedanābhiḥ
Dativeśīrṣavedanāyai śīrṣavedanābhyām śīrṣavedanābhyaḥ
Ablativeśīrṣavedanāyāḥ śīrṣavedanābhyām śīrṣavedanābhyaḥ
Genitiveśīrṣavedanāyāḥ śīrṣavedanayoḥ śīrṣavedanānām
Locativeśīrṣavedanāyām śīrṣavedanayoḥ śīrṣavedanāsu

Adverb -śīrṣavedanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria