Declension table of ?śīrṣarogin

Deva

MasculineSingularDualPlural
Nominativeśīrṣarogī śīrṣarogiṇau śīrṣarogiṇaḥ
Vocativeśīrṣarogin śīrṣarogiṇau śīrṣarogiṇaḥ
Accusativeśīrṣarogiṇam śīrṣarogiṇau śīrṣarogiṇaḥ
Instrumentalśīrṣarogiṇā śīrṣarogibhyām śīrṣarogibhiḥ
Dativeśīrṣarogiṇe śīrṣarogibhyām śīrṣarogibhyaḥ
Ablativeśīrṣarogiṇaḥ śīrṣarogibhyām śīrṣarogibhyaḥ
Genitiveśīrṣarogiṇaḥ śīrṣarogiṇoḥ śīrṣarogiṇām
Locativeśīrṣarogiṇi śīrṣarogiṇoḥ śīrṣarogiṣu

Compound śīrṣarogi -

Adverb -śīrṣarogi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria