Declension table of ?śīrṣarakṣa

Deva

MasculineSingularDualPlural
Nominativeśīrṣarakṣaḥ śīrṣarakṣau śīrṣarakṣāḥ
Vocativeśīrṣarakṣa śīrṣarakṣau śīrṣarakṣāḥ
Accusativeśīrṣarakṣam śīrṣarakṣau śīrṣarakṣān
Instrumentalśīrṣarakṣeṇa śīrṣarakṣābhyām śīrṣarakṣaiḥ śīrṣarakṣebhiḥ
Dativeśīrṣarakṣāya śīrṣarakṣābhyām śīrṣarakṣebhyaḥ
Ablativeśīrṣarakṣāt śīrṣarakṣābhyām śīrṣarakṣebhyaḥ
Genitiveśīrṣarakṣasya śīrṣarakṣayoḥ śīrṣarakṣāṇām
Locativeśīrṣarakṣe śīrṣarakṣayoḥ śīrṣarakṣeṣu

Compound śīrṣarakṣa -

Adverb -śīrṣarakṣam -śīrṣarakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria