Declension table of ?śīrṣamāya

Deva

MasculineSingularDualPlural
Nominativeśīrṣamāyaḥ śīrṣamāyau śīrṣamāyāḥ
Vocativeśīrṣamāya śīrṣamāyau śīrṣamāyāḥ
Accusativeśīrṣamāyam śīrṣamāyau śīrṣamāyān
Instrumentalśīrṣamāyeṇa śīrṣamāyābhyām śīrṣamāyaiḥ śīrṣamāyebhiḥ
Dativeśīrṣamāyāya śīrṣamāyābhyām śīrṣamāyebhyaḥ
Ablativeśīrṣamāyāt śīrṣamāyābhyām śīrṣamāyebhyaḥ
Genitiveśīrṣamāyasya śīrṣamāyayoḥ śīrṣamāyāṇām
Locativeśīrṣamāye śīrṣamāyayoḥ śīrṣamāyeṣu

Compound śīrṣamāya -

Adverb -śīrṣamāyam -śīrṣamāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria