Declension table of ?śīrṣakastha

Deva

MasculineSingularDualPlural
Nominativeśīrṣakasthaḥ śīrṣakasthau śīrṣakasthāḥ
Vocativeśīrṣakastha śīrṣakasthau śīrṣakasthāḥ
Accusativeśīrṣakastham śīrṣakasthau śīrṣakasthān
Instrumentalśīrṣakasthena śīrṣakasthābhyām śīrṣakasthaiḥ śīrṣakasthebhiḥ
Dativeśīrṣakasthāya śīrṣakasthābhyām śīrṣakasthebhyaḥ
Ablativeśīrṣakasthāt śīrṣakasthābhyām śīrṣakasthebhyaḥ
Genitiveśīrṣakasthasya śīrṣakasthayoḥ śīrṣakasthānām
Locativeśīrṣakasthe śīrṣakasthayoḥ śīrṣakastheṣu

Compound śīrṣakastha -

Adverb -śīrṣakastham -śīrṣakasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria