Declension table of śīrṣaka

Deva

NeuterSingularDualPlural
Nominativeśīrṣakam śīrṣake śīrṣakāṇi
Vocativeśīrṣaka śīrṣake śīrṣakāṇi
Accusativeśīrṣakam śīrṣake śīrṣakāṇi
Instrumentalśīrṣakeṇa śīrṣakābhyām śīrṣakaiḥ
Dativeśīrṣakāya śīrṣakābhyām śīrṣakebhyaḥ
Ablativeśīrṣakāt śīrṣakābhyām śīrṣakebhyaḥ
Genitiveśīrṣakasya śīrṣakayoḥ śīrṣakāṇām
Locativeśīrṣake śīrṣakayoḥ śīrṣakeṣu

Compound śīrṣaka -

Adverb -śīrṣakam -śīrṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria