Declension table of ?śīrṣahārya

Deva

NeuterSingularDualPlural
Nominativeśīrṣahāryam śīrṣahārye śīrṣahāryāṇi
Vocativeśīrṣahārya śīrṣahārye śīrṣahāryāṇi
Accusativeśīrṣahāryam śīrṣahārye śīrṣahāryāṇi
Instrumentalśīrṣahāryeṇa śīrṣahāryābhyām śīrṣahāryaiḥ
Dativeśīrṣahāryāya śīrṣahāryābhyām śīrṣahāryebhyaḥ
Ablativeśīrṣahāryāt śīrṣahāryābhyām śīrṣahāryebhyaḥ
Genitiveśīrṣahāryasya śīrṣahāryayoḥ śīrṣahāryāṇām
Locativeśīrṣahārye śīrṣahāryayoḥ śīrṣahāryeṣu

Compound śīrṣahārya -

Adverb -śīrṣahāryam -śīrṣahāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria