Declension table of ?śīrṣaghātin

Deva

MasculineSingularDualPlural
Nominativeśīrṣaghātī śīrṣaghātinau śīrṣaghātinaḥ
Vocativeśīrṣaghātin śīrṣaghātinau śīrṣaghātinaḥ
Accusativeśīrṣaghātinam śīrṣaghātinau śīrṣaghātinaḥ
Instrumentalśīrṣaghātinā śīrṣaghātibhyām śīrṣaghātibhiḥ
Dativeśīrṣaghātine śīrṣaghātibhyām śīrṣaghātibhyaḥ
Ablativeśīrṣaghātinaḥ śīrṣaghātibhyām śīrṣaghātibhyaḥ
Genitiveśīrṣaghātinaḥ śīrṣaghātinoḥ śīrṣaghātinām
Locativeśīrṣaghātini śīrṣaghātinoḥ śīrṣaghātiṣu

Compound śīrṣaghāti -

Adverb -śīrṣaghāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria