Declension table of ?śīrṣacchinnā

Deva

FeminineSingularDualPlural
Nominativeśīrṣacchinnā śīrṣacchinne śīrṣacchinnāḥ
Vocativeśīrṣacchinne śīrṣacchinne śīrṣacchinnāḥ
Accusativeśīrṣacchinnām śīrṣacchinne śīrṣacchinnāḥ
Instrumentalśīrṣacchinnayā śīrṣacchinnābhyām śīrṣacchinnābhiḥ
Dativeśīrṣacchinnāyai śīrṣacchinnābhyām śīrṣacchinnābhyaḥ
Ablativeśīrṣacchinnāyāḥ śīrṣacchinnābhyām śīrṣacchinnābhyaḥ
Genitiveśīrṣacchinnāyāḥ śīrṣacchinnayoḥ śīrṣacchinnānām
Locativeśīrṣacchinnāyām śīrṣacchinnayoḥ śīrṣacchinnāsu

Adverb -śīrṣacchinnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria