Declension table of ?śīrṣacchinna

Deva

NeuterSingularDualPlural
Nominativeśīrṣacchinnam śīrṣacchinne śīrṣacchinnāni
Vocativeśīrṣacchinna śīrṣacchinne śīrṣacchinnāni
Accusativeśīrṣacchinnam śīrṣacchinne śīrṣacchinnāni
Instrumentalśīrṣacchinnena śīrṣacchinnābhyām śīrṣacchinnaiḥ
Dativeśīrṣacchinnāya śīrṣacchinnābhyām śīrṣacchinnebhyaḥ
Ablativeśīrṣacchinnāt śīrṣacchinnābhyām śīrṣacchinnebhyaḥ
Genitiveśīrṣacchinnasya śīrṣacchinnayoḥ śīrṣacchinnānām
Locativeśīrṣacchinne śīrṣacchinnayoḥ śīrṣacchinneṣu

Compound śīrṣacchinna -

Adverb -śīrṣacchinnam -śīrṣacchinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria