Declension table of ?śīrṣacchida

Deva

MasculineSingularDualPlural
Nominativeśīrṣacchidaḥ śīrṣacchidau śīrṣacchidāḥ
Vocativeśīrṣacchida śīrṣacchidau śīrṣacchidāḥ
Accusativeśīrṣacchidam śīrṣacchidau śīrṣacchidān
Instrumentalśīrṣacchidena śīrṣacchidābhyām śīrṣacchidaiḥ śīrṣacchidebhiḥ
Dativeśīrṣacchidāya śīrṣacchidābhyām śīrṣacchidebhyaḥ
Ablativeśīrṣacchidāt śīrṣacchidābhyām śīrṣacchidebhyaḥ
Genitiveśīrṣacchidasya śīrṣacchidayoḥ śīrṣacchidānām
Locativeśīrṣacchide śīrṣacchidayoḥ śīrṣacchideṣu

Compound śīrṣacchida -

Adverb -śīrṣacchidam -śīrṣacchidāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria