Declension table of ?śīrṣacchedya

Deva

NeuterSingularDualPlural
Nominativeśīrṣacchedyam śīrṣacchedye śīrṣacchedyāni
Vocativeśīrṣacchedya śīrṣacchedye śīrṣacchedyāni
Accusativeśīrṣacchedyam śīrṣacchedye śīrṣacchedyāni
Instrumentalśīrṣacchedyena śīrṣacchedyābhyām śīrṣacchedyaiḥ
Dativeśīrṣacchedyāya śīrṣacchedyābhyām śīrṣacchedyebhyaḥ
Ablativeśīrṣacchedyāt śīrṣacchedyābhyām śīrṣacchedyebhyaḥ
Genitiveśīrṣacchedyasya śīrṣacchedyayoḥ śīrṣacchedyānām
Locativeśīrṣacchedye śīrṣacchedyayoḥ śīrṣacchedyeṣu

Compound śīrṣacchedya -

Adverb -śīrṣacchedyam -śīrṣacchedyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria