Declension table of ?śīrṣabhidya

Deva

NeuterSingularDualPlural
Nominativeśīrṣabhidyam śīrṣabhidye śīrṣabhidyāni
Vocativeśīrṣabhidya śīrṣabhidye śīrṣabhidyāni
Accusativeśīrṣabhidyam śīrṣabhidye śīrṣabhidyāni
Instrumentalśīrṣabhidyena śīrṣabhidyābhyām śīrṣabhidyaiḥ
Dativeśīrṣabhidyāya śīrṣabhidyābhyām śīrṣabhidyebhyaḥ
Ablativeśīrṣabhidyāt śīrṣabhidyābhyām śīrṣabhidyebhyaḥ
Genitiveśīrṣabhidyasya śīrṣabhidyayoḥ śīrṣabhidyānām
Locativeśīrṣabhidye śīrṣabhidyayoḥ śīrṣabhidyeṣu

Compound śīrṣabhidya -

Adverb -śīrṣabhidyam -śīrṣabhidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria