Declension table of ?śīrṣabhārikī

Deva

FeminineSingularDualPlural
Nominativeśīrṣabhārikī śīrṣabhārikyau śīrṣabhārikyaḥ
Vocativeśīrṣabhāriki śīrṣabhārikyau śīrṣabhārikyaḥ
Accusativeśīrṣabhārikīm śīrṣabhārikyau śīrṣabhārikīḥ
Instrumentalśīrṣabhārikyā śīrṣabhārikībhyām śīrṣabhārikībhiḥ
Dativeśīrṣabhārikyai śīrṣabhārikībhyām śīrṣabhārikībhyaḥ
Ablativeśīrṣabhārikyāḥ śīrṣabhārikībhyām śīrṣabhārikībhyaḥ
Genitiveśīrṣabhārikyāḥ śīrṣabhārikyoḥ śīrṣabhārikīṇām
Locativeśīrṣabhārikyām śīrṣabhārikyoḥ śīrṣabhārikīṣu

Compound śīrṣabhāriki - śīrṣabhārikī -

Adverb -śīrṣabhāriki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria