Declension table of ?śīrṣabhārika

Deva

MasculineSingularDualPlural
Nominativeśīrṣabhārikaḥ śīrṣabhārikau śīrṣabhārikāḥ
Vocativeśīrṣabhārika śīrṣabhārikau śīrṣabhārikāḥ
Accusativeśīrṣabhārikam śīrṣabhārikau śīrṣabhārikān
Instrumentalśīrṣabhārikeṇa śīrṣabhārikābhyām śīrṣabhārikaiḥ śīrṣabhārikebhiḥ
Dativeśīrṣabhārikāya śīrṣabhārikābhyām śīrṣabhārikebhyaḥ
Ablativeśīrṣabhārikāt śīrṣabhārikābhyām śīrṣabhārikebhyaḥ
Genitiveśīrṣabhārikasya śīrṣabhārikayoḥ śīrṣabhārikāṇām
Locativeśīrṣabhārike śīrṣabhārikayoḥ śīrṣabhārikeṣu

Compound śīrṣabhārika -

Adverb -śīrṣabhārikam -śīrṣabhārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria