Declension table of ?śīrṣabandhanā

Deva

FeminineSingularDualPlural
Nominativeśīrṣabandhanā śīrṣabandhane śīrṣabandhanāḥ
Vocativeśīrṣabandhane śīrṣabandhane śīrṣabandhanāḥ
Accusativeśīrṣabandhanām śīrṣabandhane śīrṣabandhanāḥ
Instrumentalśīrṣabandhanayā śīrṣabandhanābhyām śīrṣabandhanābhiḥ
Dativeśīrṣabandhanāyai śīrṣabandhanābhyām śīrṣabandhanābhyaḥ
Ablativeśīrṣabandhanāyāḥ śīrṣabandhanābhyām śīrṣabandhanābhyaḥ
Genitiveśīrṣabandhanāyāḥ śīrṣabandhanayoḥ śīrṣabandhanānām
Locativeśīrṣabandhanāyām śīrṣabandhanayoḥ śīrṣabandhanāsu

Adverb -śīrṣabandhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria