Declension table of ?śīrṣāvaśeṣīkṛta

Deva

NeuterSingularDualPlural
Nominativeśīrṣāvaśeṣīkṛtam śīrṣāvaśeṣīkṛte śīrṣāvaśeṣīkṛtāni
Vocativeśīrṣāvaśeṣīkṛta śīrṣāvaśeṣīkṛte śīrṣāvaśeṣīkṛtāni
Accusativeśīrṣāvaśeṣīkṛtam śīrṣāvaśeṣīkṛte śīrṣāvaśeṣīkṛtāni
Instrumentalśīrṣāvaśeṣīkṛtena śīrṣāvaśeṣīkṛtābhyām śīrṣāvaśeṣīkṛtaiḥ
Dativeśīrṣāvaśeṣīkṛtāya śīrṣāvaśeṣīkṛtābhyām śīrṣāvaśeṣīkṛtebhyaḥ
Ablativeśīrṣāvaśeṣīkṛtāt śīrṣāvaśeṣīkṛtābhyām śīrṣāvaśeṣīkṛtebhyaḥ
Genitiveśīrṣāvaśeṣīkṛtasya śīrṣāvaśeṣīkṛtayoḥ śīrṣāvaśeṣīkṛtānām
Locativeśīrṣāvaśeṣīkṛte śīrṣāvaśeṣīkṛtayoḥ śīrṣāvaśeṣīkṛteṣu

Compound śīrṣāvaśeṣīkṛta -

Adverb -śīrṣāvaśeṣīkṛtam -śīrṣāvaśeṣīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria