Declension table of ?śīrṣāmaya

Deva

MasculineSingularDualPlural
Nominativeśīrṣāmayaḥ śīrṣāmayau śīrṣāmayāḥ
Vocativeśīrṣāmaya śīrṣāmayau śīrṣāmayāḥ
Accusativeśīrṣāmayam śīrṣāmayau śīrṣāmayān
Instrumentalśīrṣāmayeṇa śīrṣāmayābhyām śīrṣāmayaiḥ śīrṣāmayebhiḥ
Dativeśīrṣāmayāya śīrṣāmayābhyām śīrṣāmayebhyaḥ
Ablativeśīrṣāmayāt śīrṣāmayābhyām śīrṣāmayebhyaḥ
Genitiveśīrṣāmayasya śīrṣāmayayoḥ śīrṣāmayāṇām
Locativeśīrṣāmaye śīrṣāmayayoḥ śīrṣāmayeṣu

Compound śīrṣāmaya -

Adverb -śīrṣāmayam -śīrṣāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria